A 470-36 Āpaduddhārastotra
Manuscript culture infobox
Filmed in: A 470/36
Title: Āpaduddhārastotra
Dimensions: 24 x 7 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1586
Remarks:
Reel No. A 470/36
Inventory No. 3519
Title Āpaduddhārastotra
Remarks ascribed to the Rudrayāmalatantra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 7.0 cm
Binding Hole
Folios 9
Lines per Folio 5
Foliation figures in the lower right-hand margin under the rāma of the verso
Scribe Daivajña Purandara Siṃha
Date of Copying SAM (NS) 882
Place of Deposit NAK
Accession No. 1/1586
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ vaṭukabhairavāya namaḥ || ||
śrīīśvarovācaḥ(!) ||
merupṛṣte sukhāsīnaṃ devadevaṃ maheśvaram ||
śaṃkaraṃ piripapraccha pārvatī parameśvaraṃ || 1 ||
śrīpārvaty uvāca ||
bhagavan sarvadharmajña sarvaśāstrāgamādiṣu ||
āpaduddhārakaṃ maṃtraṃ⟨m⟩ sarvasiddhipradaṃ nṛṇāṃ || 2 ||
sarveṣāṃ caiva bhūtānāṃ hitārthā(!) vāṃchitaṃ mayā ||
savise(!)ṣas tu rājñāṃ vai(!) śāntipuṣṭiprasādhanam || 3 ||
aṃganyāsa(!) karaṃnyāsa(!) dehanyāsa(!) samanvitam ||
vaktum arhasi deveśa mama harṣavivarddhanam || 4 ||
śrīśva(ro)vācaḥ(!) ||
śṛnū(!) devī(!) mahāmaṃtram āpaduddhārahetukaṃ ||
sarvvaduḥkhapraśamanaṃ sarvaśatruvināśanaṃ || 5 || (fol. 1v1–5)
End
rājaśatruvināśārtha(!) japen māsāṣṭakaṃ yadi |
rātrau vāratrayaṃ devi nāśayaty eava śātravān ||
jape[[n]] māsatrayaṃ devi rājānaṃ vasa(!)m ānayet ||
dhanārthī ca sutārthī ca dārārthī cāpi mānavaḥ |
japen māsatrayan devi vāram ekaṃ tathā niśi ||
dhanaputrās tathā dārān prāpnuyān nātra śaṃ(!)sa(!)yaḥ ||
rogī rogāt pramucyeta devi satyan na saṃśayaḥ ||
nigaḍaiś cāpi baddho yaḥ kārāgṛhanipātitaḥ ||
śṛṃkhalābandhanaṃ prāptaḥ paṭhec caiva divāniśi ||
yaṃ yaṃ kāmayate kāman paṭhe(!) stotraṃ anuttamaṃ |
taṃ taṃ kāmam avāpnoti sādhako nātra śa(!)sa(!)yaḥ ||
aprakās(!)yaṃ paraṃ guhyaṃ na deyaṃ ja<ref>Instead of ja ya is expected.</ref>sya kasyacit |
satkulīnāya śāntāya ṛjavedaṃ bhavarjjite ||
dadyāt stotram idaṃ puṇyaṃ sarvvakāmaphalapradaṃ |
evaṃ śrutvā tato devī nāmāṣṭaśatam uttamaṃ ||
saṃtoṣaṃ paramaṃ prāpya bhairavasya mahātmanaḥ |
yadā ya(!) parayā bhaktyā sadā sarvvaṃ sureśvarī ||
bhairavo[ʼ]pi prahṛṣṭo[ʼ]bhūt ⟪sa svayaṃ ca maheśvaraḥ⟫ svayaṃ caiva maheśvara(!) || || (fols. 8r5–9r2)
Colophon
iti śrīrudrayāmale amṛtasāroddhāra(!) āpaduddhārastotraṃ san(!)purṇaṃ || || samvat 882 ākhā(!)ḍakṛṣṇa(!) aṣṭami(!) kuhna coyā dina javo || re(!)khaka daivajñapurandarasi(!)ha†rāmana† (fols. 9r2–3 continue up to the right-hand margin)
Microfilm Details
Reel No. A 470/36
Date of Filming 01-01-1973
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 03-04-2008
<references/>