A 470-36 Āpaduddhārastotra

Manuscript culture infobox

Filmed in: A 470/36
Title: Āpaduddhārastotra
Dimensions: 24 x 7 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1586
Remarks:

Reel No. A 470/36

Inventory No. 3519

Title Āpaduddhārastotra

Remarks ascribed to the Rudrayāmalatantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 7.0 cm

Binding Hole

Folios 9

Lines per Folio 5

Foliation figures in the lower right-hand margin under the rāma of the verso

Scribe Daivajña Purandara Siṃha

Date of Copying SAM (NS) 882

Place of Deposit NAK

Accession No. 1/1586

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ vaṭukabhairavāya namaḥ ||    ||

śrīīśvarovācaḥ(!) ||

merupṛṣte sukhāsīnaṃ devadevaṃ maheśvaram ||
śaṃkaraṃ piripapraccha pārvatī parameśvaraṃ || 1 ||

śrīpārvaty uvāca ||

bhagavan sarvadharmajña sarvaśāstrāgamādiṣu ||
āpaduddhārakaṃ maṃtraṃ⟨m⟩ sarvasiddhipradaṃ nṛṇāṃ || 2 ||

sarveṣāṃ caiva bhūtānāṃ hitārthā(!) vāṃchitaṃ mayā ||
savise(!)ṣas tu rājñāṃ vai(!) śāntipuṣṭiprasādhanam || 3 ||

aṃganyāsa(!) karaṃnyāsa(!) dehanyāsa(!) samanvitam ||
vaktum arhasi deveśa mama harṣavivarddhanam || 4 ||

śrīśva(ro)vācaḥ(!) ||

śṛnū(!) devī(!) mahāmaṃtram āpaduddhārahetukaṃ ||
sarvvaduḥkhapraśamanaṃ sarvaśatruvināśanaṃ || 5 || (fol. 1v1–5)

End

rājaśatruvināśārtha(!) japen māsāṣṭakaṃ yadi |
rātrau vāratrayaṃ devi nāśayaty eava śātravān ||

jape[[n]] māsatrayaṃ devi rājānaṃ vasa(!)m ānayet ||
dhanārthī ca sutārthī ca dārārthī cāpi mānavaḥ |

japen māsatrayan devi vāram ekaṃ tathā niśi ||
dhanaputrās tathā dārān prāpnuyān nātra śaṃ(!)sa(!)yaḥ ||

rogī rogāt pramucyeta devi satyan na saṃśayaḥ ||
nigaḍaiś cāpi baddho yaḥ kārāgṛhanipātitaḥ ||

śṛṃkhalābandhanaṃ prāptaḥ paṭhec caiva divāniśi ||
yaṃ yaṃ kāmayate kāman paṭhe(!) stotraṃ anuttamaṃ |

taṃ taṃ kāmam avāpnoti sādhako nātra śa(!)sa(!)yaḥ ||
aprakās(!)yaṃ paraṃ guhyaṃ na deyaṃ ja<ref>Instead of ja ya is expected.</ref>sya kasyacit |

satkulīnāya śāntāya ṛjavedaṃ bhavarjjite ||
dadyāt stotram idaṃ puṇyaṃ sarvvakāmaphalapradaṃ |

evaṃ śrutvā tato devī nāmāṣṭaśatam uttamaṃ ||
saṃtoṣaṃ paramaṃ prāpya bhairavasya mahātmanaḥ |

yadā ya(!) parayā bhaktyā sadā sarvvaṃ sureśvarī ||
bhairavo[ʼ]pi prahṛṣṭo[ʼ]bhūt ⟪sa svayaṃ ca maheśvaraḥ⟫ svayaṃ caiva maheśvara(!) ||    || (fols. 8r5–9r2)

Colophon

iti śrīrudrayāmale amṛtasāroddhāra(!) āpaduddhārastotraṃ san(!)purṇaṃ ||    || samvat 882 ākhā(!)ḍakṛṣṇa(!) aṣṭami(!) kuhna coyā dina javo || re(!)khaka daivajñapurandarasi(!)ha†rāmana† (fols. 9r2–3 continue up to the right-hand margin)

Microfilm Details

Reel No. A 470/36

Date of Filming 01-01-1973

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RR

Date 03-04-2008


<references/>